DON’T GAMBLE EVEN WITH WIFE

An interesting legend in Skāndapurāṇa gives an account of the game of dice played between the first couple of the universe. The Kedārakhaṇḍa in Maheśvara khaṇḍa has this story in it.

Once Nārada, came to Kailāsa and bowed to the first couple. My Father asked him about the reason for his visit. Nārada answered that he just came to meet the first couple and to watch them play. Pārvati interrupted and asked Nārada, which game he would want to see them play. He answered that though there are so many games, he wanted to see the gambling game of dice played between them. Perturbed by the request, the slightly angry Pārvati questioned Nārada, “You are the son of Brahmā and the preacher of other sages. Wouldn’t you know the Dyūta krīḍā?” Nārada replied that “O princess, daughter of Himavan I am a sage and a follower of Lord Śiva, how do I learn the gambling games like Dyūta krīḍā”. Hearing this, the daughter of Himavān, the king of Mountains (Girirāja kanyakā) took the dices and sat down to play the game with my Father in front of the sage.

Astonished by their game sage Nārada stayed happily and watched them play. She was surrounded by her maids, and She played with great expertise. However She was defeated by my Father. As the ornaments adorning her body were placed on stake, She had to remove and give her crescent moon and ear rings. Nārada teased her and She got invigorated. She started again the game of dice. This time, She asked about the stakes. My Father answered that my crescent moon, my ear rings and other ornaments will be at stake and you can take them all if you will win. The most beautiful Bhavānī won the game against my Father.

She demanded for her claims that were placed on stake. But He refused to part with them easily and told that He is the lord of the world and cannot be defeated by anybody. She told that “Don’t deviate the topic. You know that I have won you in this game of dice. Accept your defeat and give me your ornaments.” He again repeated his old story and told that nobody can win him since He is the lord of the universe. She laughed at him and reiterated that She has won. Nārada intervened and supported my Father saying that He cannot be won since He is the greatest power. Pārvatī showered bitter words on him and told him to keep quiet. She elaborated that Lord Śiva got into his prominence due to her powers only.

Then Bhṛṅgī interfered and repeated the charge. He told that due to the precariousness caused by the feminism, She is making such allegations. She got angry and rebuked him that he was biased in supporting Šiva and there is no difference can be seen between her and Šiva. To this, Bhṛṅgī again argued that He is the supreme power and even She chose to do penance to attain him. He went on to scold Her for wanting to stake a claim in His own supremacy.

Pārvatī became enraged, and cursed Bhṛṅgī to become a shape without flesh. Then She grasped Šiva’s hands and started to remove His ornaments. She took off the serpent ornaments like Vāsukī, that acted as his earrings, His crescent moon, and then She started to remove his loincloth (kaupīna) with a crooked smile. All the Gaṇas and Her attendants got shy. Bhṛṅgī, Caṇḍa, Muṇḍa, Mahāloma and Mahodara and other Gaṇas were confused. Seeing them, My Father felt shy and spoke to Bhavānī, “O Pārvati, please don’t do like this. All the devas including Brahmā and Viṣṇu are watching and they will laugh at us. Leave my innerwear atleast.” She answered “You are a Sain and self-contented one. What is need of an innerwear? You went naked to Dārukāvana to seduce the wives of the sages therein. Your loincloth fell there and nobody asked you. So you leave the stakes that I have won to me.”

On hearing this, Rudra was outraged and saw her through his third eye. All were stunned and thought that Pārvatī will be ashes like the cupid. But unfazed Pārvatī saw her husband with a smile and told that “I am not Kāla (god of death) or Kāma (cupid). I am not Triupura or Andhaka. You cannot do anything on me. Your sight will be at vein in front of me.”

Hearing these words, my Father was frustrated and decided to leave his abode. He left everything and started to leave alone. He thought that, one who gives up everything will be a happiest man. He went to Siddha forests where sages are living. Gaṇas led by Vīrabhadra followed him. Bhṛṅgī with umbrella, Gaṅgā and Yamunā with cāmaras followed him along with Nandī. After his departure, Pārvatī felt very sad thinking of her husband.

My Father ordered all gaṇas to leave him alone. Vīrabhadra, Gaṇeśa, Kumāra and Nandi left him for his penance. He sat on Padmāsana and meditated his own soul with closed eyes. He was alone since He is the embodiment of the supreme soul.

Then Pārvatī searched for him and found him at siddha forests. To pacify him, She made an idea and took the form of a huntress and seduced him. Śiva, after seeing the huntress, left his penance and followed her. After going to the villages He came to know that She is not a huntress and his wife herself. He got angry and was pacified by Brahmā and other devas.

In the end, He returned to home and started performing his duties as usual.

॥नारद उवाच॥

नतोस्म्यहं देववरौ युवाभ्यां परात्पराभ्यां कलया तथापि॥

दृष्टौ मया दंपती राजमानौ यौ वीजभूतौ सचराचरस्य ॥ ३४.५३ ॥

पितरौ सर्वललोकस्य ज्ञातौ चाद्यैव तत्त्वतः॥

मया नास्त्यत्र संदेहो भवतोः कृपया तथा॥ ३४.५४ ॥

एवं स्तुतौ तदा तेन नारदेन महात्मना॥

तुतोष भगवाञ्छंभुः पार्वत्या सहितस्तदा॥ ३४.५५ ॥

॥महादेव उवाच॥

सुखेन स्थीयते ब्रह्मन्किं कार्यं करवाणि ते॥

तच्छ्रुत्वा वचनं शंभोर्नारदो वाक्यमब्रवीत्॥ ३४.५६ ॥

दर्शनं जातमद्यैव तेन तुष्टोऽस्म्यहं विभो॥

दर्शनात्सर्वमेवाद्य शंभो मम न संशयः॥ ३४.५७ ॥

क्रीडनार्थमिहायातः कैलासं पर्वतोत्तमम्॥

हृदिस्थो हि सदा नॄणामास्थितो भगवन्प्रभो॥ ३४.५८ ॥

तथापि दर्शनं भाव्यं सततं प्राणिनामिह॥ ३४.५९ ॥

॥गिरिजोवाच॥

का क्रीडा हि त्वया भाव्या वद शीघ्रं ममाग्रतः॥

तस्यास्तद्वचनं श्रुत्वा उवाच प्रहसन्निव॥ ३४.६० ॥

द्यूतक्रीडा महादेव दृश्यते विविधात्र च॥

भवेद्द्वाभ्यां च द्यूते हि रमणान्महत्सुखम्॥ ३४.६१ ॥

इत्येवमुक्त्वोपरतं सती भृशमुवाच वाक्यं कुपिता ऋषिं प्रति॥

कथं विजानासि परं प्रसिद्धं द्यूतं च दुष्टोदरकं मनस्विनाम्॥ ३४.६२ ॥

त्वं ब्रह्मपुत्रोऽसि मुनिर्मनीषिणां शास्ता हि वाक्यं विविधैः प्रसिद्धैः॥

चरिष्यमाणो भुवनत्रये न हि त्वदन्यो ह्यपरो मनस्वी॥ ३४.६३ ॥

एवमुक्तस्तदा देव्या नारदो देवदर्शनः॥

उवाच वाक्यं प्रहसन्गिरिजां शिवसन्निधौ॥ ३४.६४ ॥

॥नारद उवाच॥

द्यूतं न जानामि न चाश्रयामि ह्यहं तपस्वी शिवकिंकरश्च कथं च मां पृच्छसि राजकन्यके योगीश्वराणां परमं पवित्रे॥ ३४.६५ ॥

निशम्य वाक्यं गिरिजा सती तदा ह्युवाच वाक्यं च विहस्य तं प्रति॥

जानासि सर्वं च बटोऽद्य पश्य मे द्यूतं महेशेन करोमि तेऽग्रतः॥ ३४.६६ ॥

इत्येवमुक्त्वा गिरिराजकन्यका जग्राह चाक्षान्भुवनैकसुंदरी॥

क्रीडां चकाराथ महर्षिसाक्ष्यके तत्रास्थिता सा हि भवेन संयुता॥ ३४.६७ ॥

तौ दंपती क्रीडया सज्जमानौ दृष्टौ तदा ऋषिणा नारदेन॥

सविस्मयोत्फुल्लमना मनस्वी विलोकमानोऽतितरां तुतोष॥ ३४.६८ ॥

सखीजनेन संवीता तदा द्यूतपरा सती॥

शिवेन सह संगत्य च्छलाद्द्यूतमकारयत्॥ ३४.६९ ॥

स पणं च तदा चक्रे छलेन महता वृतः॥

जिता भवानी च तदा शिवेन प्रहसन्निव॥ ३४.७० ॥

नारदोऽस्याः शिवेनाथ उपहासकरोऽभवत्॥

निशम्य हारितं द्यूतमुपहासं निशम्य च॥ ३४.७१ ॥

नारदस्य दुरुक्तैश्च कुपिता पार्वती भृशम्॥

उवाच त्वरिता चैव दत्त्वा चैवार्द्धचंद्रकम्॥ ३४.७२ ॥

तथा शिरोमणी चैव तरले च मनोहरे॥

मुखं सुखोभनं चैव तथा कुपितसुंदरम्॥

दृष्टं हरेण च पुनः पुनर्द्यूतमकारयत्॥ ३४.७३ ॥

तथा गिरिजया प्रोक्तः शंकरो लोकशंकरः॥

हारितं च मया दत्तः पण एव च नान्यथा॥ ३४.७४ ॥

क्रियते च त्वया शंभो कः पणो हि तदुच्यताम्॥

ततः प्रहस्य चोवाच पार्वतीं च त्रिलोचनः॥ ३४.७५ ॥

मया पणोऽयं क्रियते भवानि त्वदर्थमेतच्च विभूषणं महत्॥

सा चंद्रलेखा हि महान्हि हारस्तथैव कर्णोत्पलभूषणद्वयम्॥ ३४.७६ ॥

इदमेव त्वया तन्वि मां जित्वा गृह्यतां सुखम्॥

ततः प्रवर्तितं द्यूतं शंकरेण सहैव च॥ ३४.७७ ॥

एवं विक्रीडमानौ तावक्षविद्याविशारदौ॥

तदा जितो भवान्याथ शंकरो बहुभूषणः॥ ३४.७८ ॥

प्रहस्य गौरी प्रोवाच शंकरं त्वतिसुंदरी॥

हारितं च पणं देहि मम चाद्यैव शंकर॥ ३४.७९ ॥

तदा महेशः प्रहसन्सत्यं वाक्यमुवाच ह॥

न जितोऽहं त्वया तन्वि तत्त्वतो हि विमृश्यताम्॥ ३४.८० ॥

अजेयोऽहं प्राणिनां सर्वथैव तस्मान्न वाच्यं तूवोच हि साध्वि॥

द्यूतं कुरुष्वाद्य यथेष्टमेव जेष्यामि चाहंच पुनः प्रपश्या॥ ३४.८१ ॥

तदाम्बिकाह स्वपतिं महेशं मया जितोऽस्यद्य न विस्मयोऽत्र॥

एवमुक्त्वा तदा शंभुं करे गृह्य वरानना॥

जितोऽसि त्वं न संदेहस्त्वं न जानासि शंकर॥ ३४.८२ ॥

एवं प्रहस्य रुचिरं गिरिजा तु शंभुं सा प्रेक्ष्या नर्मवचसा स तयाभिभूतः॥

देहीति म सकलमंगलमंगलेश यद्धारितं स्मररिपो वचसानुमोदितम्॥ ३४.८३ ॥

॥शिव उवाच॥

अजेयोऽहं विशालाक्षि तव नास्त्यत्र संशयः॥

अहंकारेण यत्प्रोक्तं तत्त्वतस्तद्विमृश्यताम्॥ ३४.८४ ॥

तस्य तद्वचनं श्रुत्वा प्रोवाच च विहस्य सा॥

अजेयो हि महादेवः सर्वेषामपि वै प्रभो॥ ३४.८५ ॥

मयैकया जितोऽसि त्वं द्यूतेन विमलेन हि॥

न जानासि च किंचिच्च कार्याकार्यं विवक्षितम्॥॥ ३४.८६ ॥

एवं विवदमानौ तौ दंपती परमेश्वरौ॥

नारदः प्रहसन्वाक्यमुवाच ऋषिसत्तमः॥ ३४.८७ ॥

॥नारद उवाच॥

आकर्णयाऽऽकर्णविशालनेत्रे वाक्यं तदेकं जगदेकमंगलम्॥

असौ महाभाग्यवतां वरेण्यस्त्वया जितः किं च मृषा ब्रवीषि॥ ३४.८८ ॥

अजितो हि महादेवो देवानां परमो गुरुः॥

अरूपोऽयं सुरूपोयं रूपातीतोऽयमुच्यते॥ ३४.८९ ॥

एक एव परं ज्योतिस्तेषामपि च यन्महः॥

त्रैलोक्यनाथो विश्वात्मा शंकरो लोकशंकरः॥ ३४.९० ॥

कथं त्वया जितो देवि ह्यजेयो भुवनत्रये॥

शिवमेनं न जानासि स्त्रीभावाच्च वरानने॥ ३४.९१ ॥

नारदेनैवमुक्ता सा कुपिता पार्वती भृशम्॥

बभाषे मत्सरग्रस्ता साक्षेपं वचनं सती॥ ३४.९२ ॥

॥पार्वत्युवाच॥

चापल्याच्च न वक्त्व्यं ब्रह्मपुत्र नमोस्तु ते ॥

तव भीतास्मि भद्रं ते देवर्षे मौनमावह॥ ३४.९३ ॥

कथं शिवो हि देवर्षे उक्तोऽतो हि त्वया बहु॥

मत्प्रसादाच्छिवो जात ईश्वरो यो हि पठ्यते॥ ३४.९४ ॥

मया लब्धप्रतिष्ठोऽयं जातो नास्त्यत्र संशयः॥ ३४.९५ ॥

एवं बहुविधं श्रुत्वा नारदो मौनमाश्रयत्॥

उपस्थितं च तद्दृष्ट्वा भृंगी वाक्यमथाब्रवीत्॥ ३४.९६ ॥

॥भृंग्युवाच॥

त्वया बहु न वक्तव्यं पुनरेव च भामिनि॥

अजेयो निर्विकारो हि स्वामी मम सुमध्यमे॥ ३४.९७ ॥

स्त्रीभावयुक्तासि वरानने त्वं देवं न जानासि परं पराणाम्॥

कामं पुरस्कृत्य पुरा भवानि समागतास्येव महेशमुग्रम॥ ३४.९८ ॥

यथा कृतं तेन पिनाकिना पुरा एतत्स्मृतं किं सुभगे वदस्व नः॥

कृतो ह्यनंगो हि तदा ह्यनेन दग्धं वनं तस्य गिरेः पितुस्ते॥ ३४.९९ ॥

……वात्त्वयाराधित एव एष शिवः पराणां परमः परात्मा॥ ३४.१०० ॥

भृंगिणेत्येवमुक्ता सा ह्युवाच किपिता भृशम्॥

श्रृण्वतो हि महेशस्य वाक्यं पृष्टा च भृंगिणम्॥ ३४.१०१ ॥

॥पार्वत्युवाच॥

हं भृंगिन्पक्षपातित्वाद्यदुक्तं वचनं मम॥

शिवप्रियोऽसि रे मन्द भेदबुद्धिरतो ह्यसि॥ ३४.१०२ ॥

अहं शिवात्मिका मूढ शिवो नित्यं मयि स्थितः॥

कथं शिवाभ्यां भिन्नत्वं त्वयोक्तं वाग्बलेन हि॥ ३४.१०३ ॥

श्रुतं च वाक्यं शुभदं पार्वत्या भृंगिणा तदा॥

उवाच पार्वतीं भृंगी रुषितः शिवसन्निधौ॥ ३४.१०४ ॥

पुतुर्यज्ञे च दक्षस्य शिवनिंदा त्वया श्रुता॥

अप्रियक्षवणात्सद्यस्त्वया त्यक्तं कलेवरम्॥ ३४.१०५ ॥

तत्क्षणादेव नन्वंगि ह्यधुना किं कृतं त्वया॥

संभ्रमात्किं न जानासि शिवनिंदकमेव च॥ ३४.१०६

कथं वा पर्वतश्रेष्ठाज्जाता से वरवर्णिनि॥

कथं वा तपसोग्रेण संतप्तासि सुमध्यमे॥ ३४.१०७ ॥

सप्रेमा च शिवे भक्तिस्तव नास्तीह संप्रातम्॥

शिवप्रियासि तन्वंगि तस्नादेवं ब्रवीमि ते॥ ३४.१०८ ॥

शिवात्परतरं नान्यत्त्रिषु लोकेषु विद्यते॥

शिवे भक्तिस्त्वया कार्या सप्रेमा वरवर्णिनि॥ ३४.१०९ ॥

भक्तासि त्वं महादेवि महाभाग्यवतां वरे॥

संसेव्यतां प्रयत्नेन तपसोपार्जितस्त्वया॥ ३४.११० ॥

शिवो वरेण्यः सर्वेशो नान्यथा कर्तुमर्हसि॥

भृंगिणो वचनं श्रुत्वा गिरिजा तमुवाचह॥ ३४.१११ ॥

॥गिरिजोवाच॥

रे भृंगिन्मौनमालंब्य स्थिरो भवाथ वा व्रज॥

वाच्यावाच्यं न जानासि किं ब्रवीषि पिशाचवत्॥ ३४.११२ ॥

तपसा केन चानीतः कया चापि शिवो ह्ययम्॥

काहं कोऽसौ त्वया ज्ञातो भेदबुद्ध्या ब्रवीषि मे॥ ३४.११३ ॥

कोऽसि त्वं केन युक्तोऽसि कस्माच्च बहु भाषसे॥

शापं तव प्रदास्यामि शिवः किं कुरुतेऽधुना॥ ३४.११४ ॥

भृंगिणोक्ता तिरस्कृत्य तदा शापं ददौ सती॥

निमांसो भव रे मन्द रे भृंगिञ्छिंकरप्रिय॥ ३४.११५ ॥

एवमुक्त्वा तदा देवी पार्वती शंकरप्रिया॥

अथ कोपेन संयुक्ता पार्वती शंकरं तदा॥ ३४.११६ ॥

करे गृह्य च तन्वंगी भुजंगं वासुकिं तथा॥

उदतारयत्कंठात्सा तथान्यानि बहूनि च॥ ३४.११७ ॥

शंभोर्जग्राह कुपिता भूषणानि त्वरान्विता॥

हृता चंद्रकला तस्य गजाजिनमनुत्तमम्॥ ३४.११८ ॥

कंबलाश्वतरौ नागौ महेशकृतभूषणौ॥

हृतौ तया महादेव्या छलोक्त्यां च प्रहस्य वै॥ ३४.११९ ॥

कौपीनाच्छादनं तस्या च्छलोक्त्या च प्रहस्य वै॥

तदा गणाश्च सख्यश्च त्रपया पीडिता भवन्॥ ३४.१२० ॥

पराङ्गमुखाश्च संजाता भृङ्गी चैव महातपाः॥

तथा चण्डो हि मुण्डश्च महालोमा महोदरः॥ ३४.१२१ ॥

एते चान्ये च बहवो गणास्ते दुःखिनोऽभवन्॥

तांश्च दृष्ट्वा तथाभूतन्महेशो लज्जितोऽभवत्॥ ३४.१२२ ॥

उवाच वाक्यं रुषितः पार्वतीं प्रति शंकरः॥ ३४.१२३ ॥

॥रुद्र उवाच॥

उपहासं प्रकुर्वंति सर्वे हि ऋषयो भृशम्॥

तथा ब्रह्मा च विष्णुश्च तथा चेन्द्रादयो ह्यमी॥ ३४.१२४ ॥

उपहासपराः सर्वे किं त्वयाद्य कृतं शुभे॥

कुले जातासि तन्वंगि कथमेवं करिष्यसि॥ ३४.१२५ ॥

त्वया जितो ह्यहं सुभ्रु यदि जानासि तत्त्वतः॥

तर्ह्येवं कुरु मे देहि कौपीनाच्छादनं परम्॥

देहि कौपीनमात्रं मे नान्यथा कर्तुमर्हसि॥ ३४.१२६ ॥

एवमुक्ता सती तेन शंभुना योगिना तदा॥

प्रहस्य वाक्यं प्रोवाच पार्वती रुचिरानना॥ ३४.१२७ ॥

किं कौपीनेन ते कार्यं मुनिना भावितात्मना॥

दिगम्बरेणैव तदा कृतं दारुवनं तथा॥ ३४.१२८ ॥

भिक्षाटनमिषेणैव ऋषिपत्न्यो विरोहिताः॥

गच्छतस्ते तदा शंभो पूजनं तैर्महत्कृतम्॥ ३४.१२९ ॥

कौपीनं पतितं तत्र मुनिभिर्नान्यथोदितम्॥

तस्मात्त्वया प्रहातव्यं द्यूतोहारितमेव तत्॥ ३४.१३० ॥

तच्छ्रुत्वा कुपितो रुद्रः पार्वतीं परमेश्वरः॥

निरीक्षमाणोऽतिरुषा तृतीयेनैव चक्षुषा॥ ३४.१३१ ॥

कुपितं शंकरं दृष्ट्वा सर्व देवगणास्तदा॥

भयेन महताविष्टास्तथा गणकुमारकाः॥ ३४.१३२ ॥

ऊचुः सर्वे शनैस्तत्र शंकितेन परस्परम्॥

अद्यायं कुपितो रुद्रो गिरिजां प्रति संप्रति॥ ३४.१३३ ॥

यथा हि मदनो दग्धस्तथेयं नान्यथा वचः॥

एवं मीमांसमानास्ते गणा देवर्षयस्तदा॥ ३४.१३४ ॥

विलोकितास्तया देव्या सर्वे सौभाग्यमुद्रया॥

उवाच प्रहसन्नेव सती सत्पुरुषं तदा॥ ३४.१३५ ॥

किमालोकपरो भूत्वा चक्षुषा परमेण हि॥

नाहं कालो न कामोऽहं नाहं दक्षस्य वै मखः॥ ३४.१३६ ॥

त्रिपुरो नैव वै शंभो नांधको वृषभध्वज॥

वीक्षितेनैव किं तेन तव चाद्य भविष्यति॥

वृथैव त्वं विरूपाक्षो जातोऽसि मम चाग्रतः॥ ३४.१३७ ॥

एवमादीन्यनेकानि हयुवाच परमेश्वरी॥

निशम्य देवो वाक्यानि गमनाय मनो दधे॥ ३४.१३८ ॥

वनमेव वरं चाद्य विजनं परमार्थतः॥

एकाकी यतचित्तात्मा त्यक्तसर्वपरिग्रहः॥ ३४.१३९ ॥

स सुखी परमार्थज्ञः स विद्वान्स च पंडितः॥

येन मुक्तौ कामरागौ स मुक्तः स सुखी भवेत्॥ ३४.१४० ॥

एवं विमृश्य च तदा गिरिजां विहाय श्रीशंकरः परमकारुणिकस्तदानीम्॥

यातः प्रियाविरहितो वनमद्भुतं च सिद्धाटवीं परमहंसयुतां तथैव॥ ३४.१४१ ॥

निर्गतं शंकरं दृष्ट्वा सर्वे कैलासवासिनः॥

निर्ययुश्च गणाः सर्वे वीरभद्रादयोऽनु तम्॥ ३४.१४२ ॥

छत्रं भृंगी समादाय जगाम तस्य पृष्ठतः॥

चामरे वीज्यमाने च गंगायमुनसन्निभे॥ ३४.१४३ ॥

ताभ्यां युक्तस्तदा नंदी पृष्ठतोऽन्वगमत्सुधीः॥

वृषभों ह्यग्रतो भूत्वा पुष्पकेण विराजितः॥ ३४.१४४ ॥

शोभमानो महादेव एभिः सर्वैः सुशोभनैः॥

अंतःपुरगता देवी पार्वती सा हि दुर्मनाः॥ ३४.१४५ ॥

सखीभिर्बहुभिस्तत्र तथान्याभिः सुसंवृता॥

गिरिजा चिंतयामास मनसा परमेश्वरम्॥ ३४.१४६ ॥

ततो दूरं गतः शंभुर्विसृज्य च गणांस्तदा॥

गणेशं च कुमारं च वीरभद्रं तथाऽपरान्॥ ३४.१४७ ॥

भृंगिणं नंदिनं चंडं सोमनंदिनमेव च॥

एतानन्यांश्च सर्वांश्च कैलासपुरवासिनः॥ ३४.१४८ ॥

विसृज्य च महादेव एक एव महातपाः॥

गतो दूरं वनस्यांते तथा सिद्धवटं शिवः॥ ३४.१४९ ॥

काश्मीररत्नोपलसिद्धरत्नवैदूर्यचित्रं सुधया परिष्कृतम्॥

दिव्यासनं तस्य च कल्पितं भुवा तत्रास्थितो योगपतिर्महेशः॥ ३४.१५० ॥

पद्मासने चोपविष्टो महेशो योगवित्तमः॥

केवलं चात्मनात्मानं दध्यौ मीलितलोचनः॥ ३४.१५१ ॥

शुशुभे स महादेवः समाधौ चंद्रशेखरः॥

योगपट्टः कृतस्तेन शेषस्य च महात्मनः॥

वासुकिः सर्पराजश्च कटिबद्धः कृतो महान्॥ ३४.१५२ ॥

आत्मानमात्मात्मतया च संस्तुतो वेदांतवेद्यो न हि विश्वचेष्टितः॥

एको ह्यनेको हि दुरंतपारस्तथा ह्यर्क्यो निजबोधरूपः॥

स्थितस्तदानीं परमं पराणां निरीक्षमाणो भुवनैकभर्ता॥ ३४.१५३ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवपार्वतीद्यूतप्रसंगेन पार्वतीहारितसर्वस्वस्य शिवस्य कैलासं विहाय तपोवनगमनवर्णनं नाम चतुस्त्रिंशोऽध्यायः॥३४॥

The game of dice is depicted in a panel at Ellora caves. In the centre of the panel, the game between my Father and Pārvati is beautifully carved. The seated figure between the couple may be Bhṛṅgī. Nandi and Mahākāla are depicted at the two edges. Nārada is seen as the third person in the boys camp. Sakhis of Pārvatī are depicted with great care.

dice play between my father and Parvati

dice play between my father and Parvati

If Jaganmātā – the mother of all universe could behave like this with her husband, then the moral of the story would be “Don’t play with wife.”

Picture courtesy & correction : Sri. Ramjee Nagarajan

Please follow and like us:

Leave a Reply

Your email address will not be published. Required fields are marked *