The following inscription is found on two beams built into the roof of the Maṇḍapa in front of Avimukteśvara shrine, Penukonda, Anantapur District, Andhra Pradesh. The date of the inscription is given in Bhūta saṅkhyā as Giri-akṣi-vahni-sudhāmarīci, Pārthiva cyclic year and śukla pakṣa Daśamī, Sunday. The date from these details can be fixed as February 15th 1405 CE. The inscription refers the place as Brahmapuram and the hill as Ghanagiri. A Purāṇic story is referred in the inscription says that my Father showered grace on Kumbha tanaya Agastya on the banks of Brahma saras in the form of Avimukteśvara. Pleased by his penance, my Father took a form of a great saint and graced the place in three Liṅga forms in Hemakūṭācala. Agastya then took an incarnation as Vāmanendra and built a temple for avimukteśvara.
Line 1 : श्रीशुभमस्तु। श्रीमत्या सह गङ्गया निजगणैर्युक्तोविमुक्तेश्वरो विंध्यस्तम्भनभाजि कुम्भतनये स्पष्टीकृतानुग्रहः। काशीक्षेत्रनिकेतनाद्विचलितः प्राप्तो दिशं दक्षिणां साक्षाद्ब्रह्मुपरं निवासम
Line 2 : करोद्ब्राह्मे सरस्युज्ज्वले।। तत्रोपासनया विचित्रतरया तेनर्षिणा हर्षितस्तस्य प्रार्थनया यतीन्द्रपदवीमास्थाय भूस्थां जनान्। मूर्त्या स्फूर्तिजुषा दयारसमयैर्नेत्राञ्चलैरञ्चितैर्वाक्यैर्जीवपरैक्यबोधनपरैर्व्यर्थान्कृ
Line 3 : तार्थान्व्यधात्। एतस्याद्भुतचेष्टितस्य यमिनस्तस्याविमुक्तेप्रभोर्धत्ते पादनमस्क्रिया तनुभृतां प्राज्याधिराज्यश्रियम्। सन्धत्ते गुणवर्णनापरिमलं वाक्येसुधामाधुरीं चाधत्ते स्मरणं पुमर्थजननीमन्तः परां संविदम्।।
Line 4 : तेनागस्त्यमुनीश्वरेण तपसा प्राशस्त्यभाजा पुनः स्तोत्रैश्चित्रपदैरुपास्य स शिवो नानार्थदः प्रार्थितः। ख्याते ब्रह्मसरस्तटे घनगिरौ श्रीहेमकूटाचले स्थानेषु त्रिषु च स्थितिं चिरमगान्मङ्गल्यलिङ्गातत्मना।। ता
Line 5 : पानां त्रितयं त्रयं च वपुषां नॄणामवस्थात्रयं दौस्थ्यं नेतुमिवाचिरेण भगवान्मन्येऽविमुक्तेश्वरः। त्रिस्थानीप्रतिरूपमाश्रयदिह स्थानत्रयं वैभवैः कांतं कीर्जितदायकैरविरलैः सर्वार्त्तिनिर्वासनैः। भक्ताभीप्सित
Second beam
Line 1 : दाननिर्जरतरोरस्याविमुक्तेशितुः प्रेयान् कुम्भभवोऽवतीर्य स भुवि श्रीवामनेन्द्रात्मना। रत्नस्वर्णमयैर्नवोपकरणै राजोपचारोचितैर्ध्यानैश्चागमचोदितैरपचितीरन्तर्बहिश्चाचरन्। गिर्यक्षिवह्निसुधामरीचिग
Line 2 : णिते शाके नृपे पार्थिवे वर्षे फाल्गुननाम्नि मासि धवले पक्षे दशम्यां तिथौ। वारे भानुमतो ग्रहैरनुगुणैरङ्गीकृतं मङ्गलं भक्त्या भव्यमचीकरद्धनगिरावेतच्छिलामन्दिरम्। एतेन प्रथि
Line 3 : तेन कुम्भजनुषो लीलावतारात्मना श्रीमद्वामनयोगिना विरचितं शैवं शिलामन्दिरम्। आकल्पं भुवि कल्पतां घनरणद्घण्टामृदङ्गावलीभेरीडिण्डिमशंखकाहलमहामंगल्यनादान्वितम्।
Line 4 : दुस्थत्वमस्य जगतो निखिलस्य हंतुं सुस्थत्वमारचयितुं कलितं प्रयत्नात्। शैवं शिलालयमिमं परिपालयन्तु लोकद्वयीगुणपराः सुजनाः विधिज्ञाः। विधत्तामविमुक्तेशो धर्म्यस्यैतस्य कर्मणः। क
Line 5 : र्तुः कारयितुश्चानुमन्तुः पालयितुं सुखम्। मंगलं महाश्रीश्रीश्री
श्रीशुभमस्तु।
śrīśubhamastu|
Auspiciousness be there.
Metre : śārdūlavikrīḍitam
श्रीमत्या सह गङ्गया निजगणैर्युक्तोविमुक्तेश्वरो
विंध्यस्तम्भनभाजि कुम्भतनये स्पष्टीकृतानुग्रहः।
काशीक्षेत्रनिकेतनाद्विचलितः प्राप्तो दिशं दक्षिणां
साक्षाद्ब्रह्मुपरं निवासमकरोद्ब्राह्मे सरस्युज्ज्वले।।
śrīmatyā saha gaṅgayā nijagaṇairyuktovimukteśvaro
viṁdhyastambhanabhāji kumbhatanaye spaṣṭīkṛtānugrahaḥ|
kāśīkṣetraniketanādvicalitaḥ prāpto diśaṁ dakṣiṇāṁ
sākṣādbrahmuparaṁ nivāsamakarodbrāhme sarasyujjvale||
Avimukteśvara, along with the auspicious gaṅgā and good qualities, showered grace on Kumbha tanaya (agastya) who shattered the vindhya mountain. Then he left Kāśī and went in southern direction. He made Brahmapura as his residence on the bank of Brahma saras.
Metre : śārdūlavikrīḍitam
तत्रोपासनया विचित्रतरया तेनर्षिणा हर्षित
स्तस्य प्रार्थनया यतीन्द्रपदवीमास्थाय भूस्थां जनान्।
मूर्त्या स्फूर्तिजुषा दयारसमयैर्नेत्राञ्चलैरञ्चितै
र्वाक्यैर्जीवपरैक्यबोधनपरैर्व्यर्थान्कृतार्थान्व्यधात्।
tatropāsanayā vicitratarayā tenarṣiṇā harṣita
stasya prārthanayā yatīndrapadavīmāsthāya bhūsthāṁ janān|
mūrtyā sphūrtijuṣā dayārasamayairnetrāñcalairañcitai
rvākyairjīvaparaikyabodhanaparairvyarthānkṛtārthānvyadhāt|
There he was pleased by the various types of worship of Agastya and by his requests, he took the form of an ascetic, an embodiment of compassion elevated the useless people by his gracious sights and sweet words embedded with the unity of Jīva-brahma.
Metre : śārdūlavikrīḍitam
एतस्याद्भुतचेष्टितस्य यमिनस्तस्याविमुक्तेप्रभो
र्धत्ते पादनमस्क्रिया तनुभृतां प्राज्याधिराज्यश्रियम्।
सन्धत्ते गुणवर्णनापरिमलं वाक्ये सुधामाधुरीं
चाधत्ते स्मरणं पुमर्थजननीमन्तः परां संविदम्।।
etasyādbhutaceṣṭitasya yaminastasyāvimukteprabho
rdhatte pādanamaskriyā tanubhṛtāṁ prājyādhirājyaśriyam|
sandhatte guṇavarṇanāparimalaṁ vākye sudhāmādhurīṁ
cādhatte smaraṇaṁ pumarthajananīmantaḥ parāṁ saṁvidam||
Salutations to the feet of Avimukteśvara, the ascetic and of astounding character, will yield the kingdom for the people. Praising his qualities will bestow sweetness in words like amṛta. Remembrance of him will give the inner wisdom which will further give the four fold Puruṣārthas.
Metre : śārdūlavikrīḍitam
तेनागस्त्यमुनीश्वरेण तपसा प्राशस्त्यभाजा पुनः
स्तोत्रैश्चित्रपदैरुपास्य स शिवो नानार्थदः प्रार्थितः।
ख्याते ब्रह्मसरस्तटे घनगिरौ श्रीहेमकूटाचले
स्थानेषु त्रिषु च स्थितिं चिरमगान्मङ्गल्यलिङ्गातत्मना।।
tenāgastyamunīśvareṇa tapasā prāśastyabhājā punaḥ
stotraiścitrapadairupāsya sa śivo nānārthadaḥ prārthitaḥ|
khyāte brahmasarastaṭe ghanagirau śrīhemakūṭācale
sthāneṣu triṣu ca sthitiṁ ciramagānmaṅgalyaliṅgātatmanā||
Lord Śiva, the giver of all things, was praised by sage Agastya, the leader of sages and a praised soul, by penance and stotras of various words and was requested. As per request, he took auspicious Liṅga form in three places at śri Hema kūta mountain, at Ghanagiri and on the banks of Brahma saras.
Metre : śārdūlavikrīḍitam
तापानां त्रितयं त्रयं च वपुषां नॄणामवस्थात्रयं
दौस्थ्यं नेतुमिवाचिरेण भगवान्मन्येऽविमुक्तेश्वरः।
त्रिस्थानीप्रतिरूपमाश्रयदिह स्थानत्रयं वैभवैः
कांतं कीर्जितदायकैरविरलैः सर्वार्त्तिनिर्वासनैः।
tāpānāṁ tritayaṁ trayaṁ ca vapuṣāṁ nṝṇāmavasthātrayaṁ
dausthyaṁ netumivācireṇa bhagavānmanye’vimukteśvaraḥ|
tristhānīpratirūpamāśrayadiha sthānatrayaṁ vaibhavaiḥ
kāṁtaṁ kīrjitadāyakairaviralaiḥ sarvārttinirvāsanaiḥ|
I (the composer) think, to remove the three fold grieves, and three faults of body and three bad stages of men, Lord Avimukteśvara, took three fine forms at three places by his gracious power which removes grieves of all.
Metre : śārdūlavikrīḍitam
भक्ताभीप्सितदाननिर्जरतरोरस्याविमुक्तेशितुः
प्रेयान् कुम्भभवोऽवतीर्य स भुवि श्रीवामनेन्द्रात्मना।
रत्नस्वर्णमयैर्नवोपकरणै राजोपचारोचितै
र्ध्यानैश्चागमचोदितैरपचितीरन्तर्बहिश्चाचरन्।
bhaktābhīpsitadānanirjaratarorasyāvimukteśituḥ
preyān kumbhabhavo’vatīrya sa bhuvi śrīvāmanendrātmanā|
ratnasvarṇamayairnavopakaraṇai rājopacārocitai
rdhyānaiścāgamacoditairapacitīrantarbahiścācaran|
Agastya, the pot-born, the dearer to Avimukteśvara, who equals the Kalpaka tree in bestowing the wishes of the bhaktas, took incarnation in the earth as śrī Vāmanendra. He made Upāsanās inside and outside his heart with new vessels made up of gems and gold and with royal services and meditation as prescribed in the Vedas.
Metre : śārdūlavikrīḍitam
गिर्यक्षिवह्निसुधामरीचिगणिते शाके नृपे पार्थिवे
वर्षे फाल्गुननाम्नि मासि धवले पक्षे दशम्यां तिथौ।
वारे भानुमतो ग्रहैरनुगुणैरङ्गीकृतं मङ्गलं
भक्त्या भव्यमचीकरद्धनगिरावेतच्छिलामन्दिरम्।
giryakṣivahnisudhāmarīcigaṇite śāke nṛpe pārthive
varṣe phālgunanāmni māsi dhavale pakṣe daśamyāṁ tithau|
vāre bhānumato grahairanuguṇairaṅgīkṛtaṁ maṅgalaṁ
bhaktyā bhavyamacīkaraddhanagirāvetacchilāmandiram|
In the śaka year giri-akṣi-vahni-sudhāmarīci (1327), the Pārthiva cyclic year, at Phālguna māsa, śukla pakṣa Daśamī tithi, in Sunday, stone temple was consecrated with great devotion while the planets were in the auspicious positions.
Metre : śārdūlavikrīḍitam
एतेन प्रथितेन कुम्भजनुषो लीलावतारात्मना
श्रीमद्वामनयोगिना विरचितं शैवं शिलामन्दिरम्।
आकल्पं भुवि कल्पतां घनरणद्घण्टामृदङ्गावली
भेरीडिण्डिमशंखकाहलमहामंगल्यनादान्वितम्।
etena prathitena kumbhajanuṣo līlāvatārātmanā
śrīmadvāmanayoginā viracitaṁ śaivaṁ śilāmandiram|
ākalpaṁ bhuvi kalpatāṁ ghanaraṇadghaṇṭāmṛdaṅgāvalī
bherīḍiṇḍimaśaṁkhakāhalamahāmaṁgalyanādānvitam|
The stone temple for my father was built by śrī vāmana yogi, the incarnation of Pot-born Agastya. This should remain till the kalpa with auspicious sounds of Mṛdaṅga, Bherī, Diṇḍima, conch and Kāhala.
Metre : Vasanta tilakam
दुस्थत्वमस्य जगतो निखिलस्य हंतुं
सुस्थत्वमारचयितुं कलितं प्रयत्नात्।
शैवं शिलालयमिमं परिपालयन्तु
लोकद्वयीगुणपराः सुजनाः विधिज्ञाः।
dusthatvamasya jagato nikhilasya haṁtuṁ
susthatvamāracayituṁ kalitaṁ prayatnāt|
śaivaṁ śilālayamimaṁ paripālayantu
lokadvayīguṇaparāḥ sujanāḥ vidhijñāḥ|
To remove the bad condition of the universe and to install the auspiciousness with effort, the pious people who know the rights and have good qualities at two worlds, should protect the temple of śiva.
Metre : Anuṣṭup
विधत्तामविमुक्तेशो धर्म्यस्यैतस्य कर्मणः।
कर्तुः कारयितुश्चानुमन्तुः पालयितुं सुखम्।
vidhattāmavimukteśo dharmyasyaitasya karmaṇaḥ|
kartuḥ kārayituścānumantuḥ pālayituṁ sukham|
Lord Avimukteśvara, may shower pleasure to the builder, owner and the protectors for this virtuous work.
मंगलं महाश्रीश्रीश्री
maṁgalaṁ mahāśrīśrīśrī
Auspicious wealth may be there.
Thus the inscription refers to the incarnation of Agastya.